Original

ददृशुस्ते महाकायं कृकलासमवस्थितम् ।तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥ ४ ॥

Segmented

ददृशुः ते महा-कायम् कृकलासम् अवस्थितम् तस्य च उद्धरणे यत्नम् अकुर्वन् ते सहस्रशः

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
कृकलासम् कृकलास pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
उद्धरणे उद्धरण pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i