Original

सतां समागमः सद्भिर्नाफलः पार्थ विद्यते ।विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥ ३२ ॥

Segmented

सताम् समागमः सद्भिः न अफलः पार्थ विद्यते विमुक्तम् नरकात् पश्य नृगम् साधु-समागमात्

Analysis

Word Lemma Parse
सताम् सत् pos=a,g=m,c=6,n=p
समागमः समागम pos=n,g=m,c=1,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
pos=i
अफलः अफल pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
नरकात् नरक pos=n,g=n,c=5,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
नृगम् नृग pos=n,g=m,c=2,n=s
साधु साधु pos=a,comp=y
समागमात् समागम pos=n,g=m,c=5,n=s