Original

ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता ।ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥ ३१ ॥

Segmented

ब्राह्मण-स्वम् न हर्तव्यम् पुरुषेण विजानता ब्राह्मण-स्वम् हृतम् हन्ति नृगम् ब्राह्मण-गौः इव

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
pos=i
हर्तव्यम् हृ pos=va,g=n,c=1,n=s,f=krtya
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
हन्ति हन् pos=v,p=3,n=s,l=lat
नृगम् नृग pos=n,g=m,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i