Original

ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम ।वासुदेव इमं श्लोकं जगाद कुरुनन्दन ॥ ३० ॥

Segmented

ततस् तस्मिन् दिवम् प्राप्ते नृगे भरत-सत्तम वासुदेव इमम् श्लोकम् जगाद कुरु-नन्दन

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
नृगे नृग pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
श्लोकम् श्लोक pos=n,g=m,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s