Original

प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः ।श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥ ३ ॥

Segmented

प्रयत्नम् तत्र कुर्वाणाः तस्मात् कूपात् जल-अर्थिनः श्रमेण महता युक्ताः तस्मिन् तोये सु संवृते

Analysis

Word Lemma Parse
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
तस्मात् तद् pos=n,g=m,c=5,n=s
कूपात् कूप pos=n,g=m,c=5,n=s
जल जल pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
श्रमेण श्रम pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
तोये तोय pos=n,g=n,c=7,n=s
सु सु pos=i
संवृते संवृ pos=va,g=n,c=7,n=s,f=part