Original

अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् ।विमानं दिव्यमास्थाय ययौ दिवमरिंदम ॥ २९ ॥

Segmented

अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् विमानम् दिव्यम् आस्थाय ययौ दिवम् अरिंदम

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
नमस्कृत्य नमस्कृ pos=vi
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
आस्थाय आस्था pos=vi
ययौ या pos=v,p=3,n=s,l=lit
दिवम् दिव् pos=n,g=,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s