Original

त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् ।अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥ २८ ॥

Segmented

त्वया तु तारितो अस्मि अद्य किम् अन्यत्र तपः-बलात् अनुजानीहि माम् कृष्ण गच्छेयम् दिवम् अद्य वै

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
तारितो तारय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
किम् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
दिवम् दिव् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
वै वै pos=i