Original

अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः ।वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥ २५ ॥

Segmented

अश्रौषम् प्रच्युतः च अहम् यमस्य उच्चैस् प्रभाषतः वासुदेवः समुद्धर्ता भविता ते जनार्दनः

Analysis

Word Lemma Parse
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
प्रच्युतः प्रच्यु pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
उच्चैस् उच्चैस् pos=i
प्रभाषतः प्रभाष् pos=va,g=m,c=6,n=s,f=part
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
समुद्धर्ता समुद्धर्तृ pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s