Original

पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो ।धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ॥ २४ ॥

Segmented

पूर्वम् कृच्छ्रम् चरिष्ये ऽहम् पश्चात् शुभम् इति प्रभो धर्मराजम् ब्रुवन्न् एवम् पतितो ऽस्मि मही-तले

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
चरिष्ये चर् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
पश्चात् पश्चात् pos=i
शुभम् शुभ pos=a,g=n,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
पतितो पत् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s