Original

रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव ।ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ॥ २३ ॥

Segmented

रक्षितास्मि इति च उक्तम् ते प्रतिज्ञा च अनृता तव ब्राह्मण-स्वस्य च आदानम् त्रिविधः ते व्यतिक्रमः

Analysis

Word Lemma Parse
रक्षितास्मि रक्ष् pos=v,p=1,n=s,l=lrt
इति इति pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
pos=i
अनृता अनृत pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वस्य स्व pos=n,g=n,c=6,n=s
pos=i
आदानम् आदान pos=n,g=n,c=1,n=s
त्रिविधः त्रिविध pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s