Original

अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया ।चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥ २२ ॥

Segmented

अस्ति च एव कृतम् पापम् अज्ञानात् तद् अपि त्वया चरस्व पापम् पश्चाद् वा पूर्वम् वा त्वम् यथा इच्छसि

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
चरस्व चर् pos=v,p=2,n=s,l=lot
पापम् पाप pos=n,g=n,c=2,n=s
पश्चाद् पश्चात् pos=i
वा वा pos=i
पूर्वम् पूर्वम् pos=i
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat