Original

एतस्मिन्नेव काले तु चोदितः कालधर्मणा ।पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥ २० ॥

Segmented

एतस्मिन्न् एव काले तु चोदितः काल-धर्मणा पितृ-लोकम् अहम् प्राप्य धर्मराजम् उपागमम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
धर्मणा धर्मन् pos=n,g=n,c=3,n=s
पितृ पितृ pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राप्य प्राप् pos=vi
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
उपागमम् उपगम् pos=v,p=1,n=s,l=lun