Original

निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः ।अदृश्यत महाकूपस्तृणवीरुत्समावृतः ॥ २ ॥

Segmented

निविशन्त्याम् पुरा पार्थ द्वारवत्याम् इति श्रुतिः अदृश्यत महा-कूपः तृण-वीरुध्-समावृतः

Analysis

Word Lemma Parse
निविशन्त्याम् निविश् pos=va,g=f,c=7,n=s,f=part
पुरा पुरा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
द्वारवत्याम् द्वारवती pos=n,g=f,c=7,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कूपः कूप pos=n,g=m,c=1,n=s
तृण तृण pos=n,comp=y
वीरुध् वीरुध् pos=n,comp=y
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part