Original

रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा ।न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥ १९ ॥

Segmented

रुक्मम् अश्वान् च ददतो रजतम् स्यन्दनान् तथा न जग्राह ययौ च अपि तदा स ब्राह्मण-ऋषभः

Analysis

Word Lemma Parse
रुक्मम् रुक्म pos=n,g=n,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
ददतो दा pos=va,g=m,c=6,n=s,f=part
रजतम् रजत pos=n,g=n,c=2,n=s
स्यन्दनान् स्यन्दन pos=n,g=m,c=2,n=p
तथा तथा pos=i
pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ययौ या pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
तदा तदा pos=i
pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s