Original

ब्राह्मण उवाच ।न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे ।सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥ १८ ॥

Segmented

ब्राह्मण उवाच न राज्ञाम् प्रतिगृह्णामि शक्तो ऽहम् स्वस्य मार्गणे सा एव गौः दीयताम् शीघ्रम् मे इति मधुसूदन

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
प्रतिगृह्णामि प्रतिग्रह् pos=v,p=1,n=s,l=lat
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
स्वस्य स्व pos=n,g=n,c=6,n=s
मार्गणे मार्गण pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
गौः गो pos=n,g=,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s