Original

ततस्तमपरं विप्रं याचे विनिमयेन वै ।गवां शतसहस्रं वै तत्कृते गृह्यतामिति ॥ १७ ॥

Segmented

ततस् तम् अपरम् विप्रम् याचे विनिमयेन वै गवाम् शत-सहस्रम् वै तद्-कृते गृह्यताम् इति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
याचे याच् pos=v,p=1,n=s,l=lat
विनिमयेन विनिमय pos=n,g=m,c=3,n=s
वै वै pos=i
गवाम् गो pos=n,g=,c=6,n=p
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
वै वै pos=i
तद् तद् pos=n,comp=y
कृते कृते pos=i
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
इति इति pos=i