Original

कृशं च भरते या गौर्मम पुत्रमपस्तनम् ।न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ॥ १६ ॥

Segmented

कृशम् च भरते या गौः मम पुत्रम् अपस्तनम् न सा शक्या मया हातुम् इति उक्त्वा स जगाम ह

Analysis

Word Lemma Parse
कृशम् कृश pos=a,g=m,c=2,n=s
pos=i
भरते भरत pos=n,g=m,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अपस्तनम् अपस्तन pos=a,g=m,c=2,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
हातुम् हा pos=vi
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i