Original

तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ ।भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः ॥ १३ ॥

Segmented

तौ उभौ समनुप्राप्तौ विवदन्तौ भृश-ज्वरौ भवान् दाता भवान् हर्ता इति अथ तौ माम् तदा ऊचतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
समनुप्राप्तौ समनुप्राप् pos=va,g=m,c=1,n=d,f=part
विवदन्तौ विवद् pos=va,g=m,c=1,n=d,f=part
भृश भृश pos=a,comp=y
ज्वरौ ज्वर pos=n,g=m,c=1,n=d
भवान् भवत् pos=a,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
हर्ता हर्तृ pos=n,g=m,c=1,n=s
इति इति pos=i
अथ अथ pos=i
तौ तद् pos=n,g=m,c=1,n=d
माम् मद् pos=n,g=,c=2,n=s
तदा तदा pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit