Original

अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः ।ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ॥ १२ ॥

Segmented

अपश्यत् परिमार्ग् च ताम् याम् पर-गृहे द्विजः मे इयम् इति च उवाच ब्राह्मणो यस्य सा अभवत्

Analysis

Word Lemma Parse
अपश्यत् पश् pos=v,p=3,n=s,l=lan
परिमार्ग् परिमार्ग् pos=va,g=m,c=1,n=s,f=part
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
पर पर pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan