Original

गवां सहस्रे संख्याता तदा सा पशुपैर्मम ।सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥ ११ ॥

Segmented

गवाम् सहस्रे संख्याता तदा सा पशुपैः मम सा ब्राह्मणाय मे दत्ता प्रेत्य अर्थम् अभिकाङ्क्षता

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
सहस्रे सहस्र pos=n,g=n,c=7,n=s
संख्याता संख्या pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
सा तद् pos=n,g=f,c=1,n=s
पशुपैः पशुप pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
मे मद् pos=n,g=,c=6,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिकाङ्क्षता अभिकाङ्क्ष् pos=va,g=m,c=3,n=s,f=part