Original

नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः ।प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥ १० ॥

Segmented

नृगः ततस् ऽब्रवीत् कृष्णम् ब्राह्मणस्य अग्निहोत्रिणः प्रोषितस्य परिभ्रष्टा गौः एका मम गो धने

Analysis

Word Lemma Parse
नृगः नृग pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अग्निहोत्रिणः अग्निहोत्रिन् pos=a,g=m,c=6,n=s
प्रोषितस्य प्रवस् pos=va,g=m,c=6,n=s,f=part
परिभ्रष्टा परिभ्रंश् pos=va,g=f,c=1,n=s,f=part
गौः गो pos=n,g=,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
गो गो pos=i
धने धन pos=n,g=n,c=7,n=s