Original

भीष्म उवाच ।अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने ।नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ॥ १ ॥

Segmented

भीष्म उवाच अत्र एव कीर्त्यते सद्भिः ब्राह्मण-स्व-अभिमर्शने नृगेण सु महत् कृच्छ्रम् यद् अवाप्तम् कुरु-उद्वह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
एव एव pos=i
कीर्त्यते कीर्तय् pos=v,p=3,n=s,l=lat
सद्भिः सत् pos=a,g=m,c=3,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
स्व स्व pos=n,comp=y
अभिमर्शने अभिमर्शन pos=n,g=n,c=7,n=s
नृगेण नृग pos=n,g=m,c=3,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s