Original

प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः ।तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥ ९ ॥

Segmented

प्रचारे वा निपाने वा बुधो न उद्वेजयेत गाः तृषिता हि अभिवीक्ः नरम् हन्युः स बान्धवम्

Analysis

Word Lemma Parse
प्रचारे प्रचार pos=n,g=m,c=7,n=s
वा वा pos=i
निपाने निपान pos=n,g=n,c=7,n=s
वा वा pos=i
बुधो बुध pos=a,g=m,c=1,n=s
pos=i
उद्वेजयेत उद्वेजय् pos=v,p=3,n=s,l=vidhilin
गाः गो pos=n,g=,c=2,n=p
तृषिता तृषित pos=a,g=f,c=1,n=p
हि हि pos=i
अभिवीक्ः अभिवीक्ष् pos=va,g=f,c=1,n=p,f=part
नरम् नर pos=n,g=m,c=2,n=s
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s