Original

प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् ।पूर्वमेवाक्षरं नान्यदभिधेयं कथंचन ॥ ८ ॥

Segmented

प्रचोदनम् देव-कृतम् गवाम् कर्मसु वर्तताम् पूर्वम् एव अक्षरम् न अन्यत् अभिधेयम् कथंचन

Analysis

Word Lemma Parse
प्रचोदनम् प्रचोदन pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
गवाम् गो pos=n,g=,c=6,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अभिधेयम् अभिधा pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i