Original

वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः ।मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ॥ ७ ॥

Segmented

वृद्धिम् आकाङ्क्षता नित्यम् गावः कार्याः प्रदक्षिणाः मङ्गल-आयतनम् देवीः तस्मात् पूज्याः सदा एव हि

Analysis

Word Lemma Parse
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
आकाङ्क्षता आकाङ्क्ष् pos=va,g=m,c=3,n=s,f=part
नित्यम् नित्यम् pos=i
गावः गो pos=n,g=,c=1,n=p
कार्याः कृ pos=va,g=f,c=1,n=p,f=krtya
प्रदक्षिणाः प्रदक्षिण pos=a,g=f,c=1,n=p
मङ्गल मङ्गल pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=1,n=s
देवीः देवी pos=n,g=f,c=1,n=p
तस्मात् तस्मात् pos=i
पूज्याः पूजय् pos=va,g=f,c=1,n=p,f=krtya
सदा सदा pos=i
एव एव pos=i
हि हि pos=i