Original

तथैव गाः प्रशंसन्ति न च देयं ततः परम् ।संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ।मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ॥ ६ ॥

Segmented

तथा एव गाः प्रशंसन्ति न च देयम् ततः परम् संनिकृष्ट-फल ताः हि लघु-अर्थाः च युधिष्ठिर मातरः सर्व-भूतानाम् गावः सर्व-सुख-प्रदाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
गाः गो pos=n,g=,c=2,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
pos=i
pos=i
देयम् देय pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
संनिकृष्ट संनिकृष्ट pos=a,comp=y
फल फल pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
हि हि pos=i
लघु लघु pos=a,comp=y
अर्थाः अर्थ pos=n,g=f,c=1,n=p
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
मातरः मातृ pos=n,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
गावः गो pos=n,g=,c=1,n=p
सर्व सर्व pos=n,comp=y
सुख सुख pos=n,comp=y
प्रदाः प्रद pos=a,g=f,c=1,n=p