Original

भीष्म उवाच ।तुल्यनामानि देयानि त्रीणि तुल्यफलानि च ।सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥ ४ ॥

Segmented

भीष्म उवाच तुल्य-नामानि देयानि त्रीणि तुल्य-फलानि च सर्व-काम-फलानि इह गावः पृथ्वी सरस्वती

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तुल्य तुल्य pos=a,comp=y
नामानि नामन् pos=n,g=n,c=1,n=p
देयानि देय pos=n,g=n,c=1,n=p
त्रीणि त्रि pos=n,g=n,c=1,n=p
तुल्य तुल्य pos=a,comp=y
फलानि फल pos=n,g=n,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फलानि फल pos=n,g=n,c=1,n=p
इह इह pos=i
गावः गो pos=n,g=,c=1,n=p
पृथ्वी पृथ्वी pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s