Original

सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः ।वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ॥ ३ ॥

Segmented

सर्व-वर्णैः तु यत् शक्यम् प्रदातुम् फल-काङ्क्षिभिः वेदे वा यत् समाम्नातम् तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
प्रदातुम् प्रदा pos=vi
फल फल pos=n,comp=y
काङ्क्षिभिः काङ्क्षिन् pos=a,g=m,c=3,n=p
वेदे वेद pos=n,g=m,c=7,n=s
वा वा pos=i
यत् यद् pos=n,g=n,c=1,n=s
समाम्नातम् समाम्ना pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat