Original

शुभे पात्रे ये गुणा गोप्रदाने तावान्दोषो ब्राह्मणस्वापहारे ।सर्वावस्थं ब्राह्मणस्वापहारो दाराश्चैषां दूरतो वर्जनीयाः ॥ २१ ॥

Segmented

शुभे पात्रे ये गुणा गो प्रदाने तावान् दोषो ब्राह्मण-स्व-अपहारे सर्व-अवस्थम् ब्राह्मण-स्व-अपहारः दाराः च एषाम् दूरतो वर्जनीयाः

Analysis

Word Lemma Parse
शुभे शुभ pos=a,g=n,c=7,n=s
पात्रे पात्र pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
तावान् तावत् pos=a,g=m,c=1,n=s
दोषो दोष pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
स्व स्व pos=n,comp=y
अपहारे अपहार pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
स्व स्व pos=n,comp=y
अपहारः अपहार pos=n,g=m,c=1,n=s
दाराः दार pos=n,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
दूरतो दूरतस् pos=i
वर्जनीयाः वर्जय् pos=va,g=m,c=1,n=p,f=krtya