Original

यः क्षुद्भयाद्वै न विकर्म कुर्यान्मृदुर्दान्तश्चातिथेयश्च नित्यम् ।वृत्तिं विप्रायातिसृजेत तस्मै यस्तुल्यशीलश्च सपुत्रदारः ॥ २० ॥

Segmented

यः क्षुध्-भयात् वै न विकर्म कुर्यान् मृदुः दान्तः च आतिथेयः च नित्यम् वृत्तिम् विप्राय अतिसृजेत तस्मै यः तुल्य-शीलः च स पुत्र-दारः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
वै वै pos=i
pos=i
विकर्म विकर्मन् pos=n,g=n,c=2,n=s
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
pos=i
आतिथेयः आतिथेय pos=a,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
विप्राय विप्र pos=n,g=m,c=4,n=s
अतिसृजेत अतिसृज् pos=v,p=3,n=s,l=vidhilin
तस्मै तद् pos=n,g=m,c=4,n=s
यः यद् pos=n,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
pos=i
पुत्र पुत्र pos=n,comp=y
दारः दार pos=n,g=m,c=1,n=s