Original

पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा ।विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥ २ ॥

Segmented

पृथिवीम् क्षत्रियो दद्याद् ब्राह्मणः ताम् स्व-कर्मणा विधिवत् प्रतिगृह्णीयात् न तु अन्यः दातुम् अर्हति

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विधिवत् विधिवत् pos=i
प्रतिगृह्णीयात् प्रतिग्रह् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat