Original

वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य ।शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च ॥ १९ ॥

Segmented

वेदान्त-निष्ठस्य बहुश्रुतस्य प्रज्ञान-तृप्तस्य जित-इन्द्रियस्य शिष्टस्य दान्तस्य यतस्य च एव भूतेषु नित्यम् प्रिय-वादिनः च

Analysis

Word Lemma Parse
वेदान्त वेदान्त pos=n,comp=y
निष्ठस्य निष्ठा pos=n,g=m,c=6,n=s
बहुश्रुतस्य बहुश्रुत pos=a,g=m,c=6,n=s
प्रज्ञान प्रज्ञान pos=n,comp=y
तृप्तस्य तृप् pos=va,g=m,c=6,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s
शिष्टस्य शास् pos=va,g=m,c=6,n=s,f=part
दान्तस्य दम् pos=va,g=m,c=6,n=s,f=part
यतस्य यम् pos=va,g=m,c=6,n=s,f=part
pos=i
एव एव pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
नित्यम् नित्यम् pos=i
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
pos=i