Original

कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः ।अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥ १८ ॥

Segmented

कल्मषम् गुरु-शुश्रूषा हन्ति मानो महद् यशः अ पुत्र-ताम् त्रयः पुत्रा अवृत्तिम् दश धेनवः

Analysis

Word Lemma Parse
कल्मषम् कल्मष pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
मानो मान pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
अवृत्तिम् अवृत्ति pos=n,g=f,c=2,n=s
दश दशन् pos=n,g=n,c=1,n=s
धेनवः धेनु pos=n,g=f,c=1,n=p