Original

यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् ।यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥ १७ ॥

Segmented

यः च एनम् उत्पादयति यः च एनम् त्रायते भयात् यः च अस्य कुरुते वृत्तिम् सर्वे ते पितरः त्रयः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उत्पादयति उत्पादय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्रायते त्रा pos=v,p=3,n=s,l=lat
भयात् भय pos=n,g=n,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p