Original

यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् ।सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥ १६ ॥

Segmented

यम् च एव धर्मम् कुरुते तस्य पुण्य-फलम् च यत् सर्वस्य एव अंश-भाज् दाता तद्-निमित्तम् प्रवृत्तयः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
पुण्य पुण्य pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
एव एव pos=i
अंश अंश pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
प्रवृत्तयः प्रवृत्ति pos=n,g=f,c=1,n=p