Original

भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये ।दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥ १५ ॥

Segmented

भिक्षवे बहु-पुत्राय श्रोत्रियाय आहिताग्नि दत्त्वा दश-गवाम् दाता लोकान् आप्नोति अनुत्तमान्

Analysis

Word Lemma Parse
भिक्षवे भिक्षु pos=n,g=m,c=4,n=s
बहु बहु pos=a,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
श्रोत्रियाय श्रोत्रिय pos=n,g=m,c=4,n=s
आहिताग्नि आहिताग्नि pos=n,g=m,c=4,n=s
दत्त्वा दा pos=vi
दश दशन् pos=n,comp=y
गवाम् गो pos=n,g=,c=6,n=p
दाता दातृ pos=a,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
आप्नोति आप् pos=v,p=3,n=s,l=lat
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p