Original

भीष्म उवाच ।असद्वृत्ताय पापाय लुब्धायानृतवादिने ।हव्यकव्यव्यपेताय न देया गौः कथंचन ॥ १४ ॥

Segmented

भीष्म उवाच अ सद्-वृत्ताय पापाय लुब्धाय अनृत-वादिने हव्य-कव्य-व्यपेताय न देया गौः कथंचन

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सद् सद् pos=a,comp=y
वृत्ताय वृत्त pos=n,g=m,c=4,n=s
पापाय पाप pos=a,g=m,c=4,n=s
लुब्धाय लुभ् pos=va,g=m,c=4,n=s,f=part
अनृत अनृत pos=n,comp=y
वादिने वादिन् pos=a,g=m,c=4,n=s
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
व्यपेताय व्यपे pos=va,g=m,c=4,n=s,f=part
pos=i
देया दा pos=va,g=f,c=1,n=s,f=krtya
गौः गो pos=n,g=,c=1,n=s
कथंचन कथंचन pos=i