Original

स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति ।नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति ॥ १२ ॥

Segmented

स हि पुत्रान् यशः-अर्थम् च श्रियम् च अपि अधिगच्छति नाशयति अशुभम् च एव दुःस्वप्नम् च व्यपोहति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
यशः यशस् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
नाशयति नाशय् pos=v,p=3,n=s,l=lat
अशुभम् अशुभ pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
दुःस्वप्नम् दुःस्वप्न pos=n,g=m,c=2,n=s
pos=i
व्यपोहति व्यपोह् pos=v,p=3,n=s,l=lat