Original

ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥ ११ ॥

Segmented

ग्रास-मुष्टिम् पर-गो दद्यात् संवत्सरम् तु यः अ कृत्वा स्वयम् आहारम् व्रतम् तत् सार्वकामिकम्

Analysis

Word Lemma Parse
ग्रास ग्रास pos=n,comp=y
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
गो गो pos=n,g=,c=4,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
कृत्वा कृ pos=vi
स्वयम् स्वयम् pos=i
आहारम् आहार pos=n,g=m,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सार्वकामिकम् सार्वकामिक pos=a,g=n,c=1,n=s