Original

पितृसद्मानि सततं देवतायतनानि च ।पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥ १० ॥

Segmented

पितृ-सद्मन् सततम् देवतायतनानि च पूयन्ते शकृता यासाम् पूतम् किम् अधिकम् ततः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
सद्मन् सद्मन् pos=n,g=n,c=1,n=p
सततम् सततम् pos=i
देवतायतनानि देवतायतन pos=n,g=n,c=1,n=p
pos=i
पूयन्ते पू pos=v,p=3,n=p,l=lat
शकृता शकृत् pos=n,g=n,c=3,n=s
यासाम् यद् pos=n,g=f,c=6,n=p
पूतम् पू pos=va,g=m,c=2,n=s,f=part
किम् pos=n,g=n,c=1,n=s
अधिकम् अधिक pos=a,g=n,c=1,n=s
ततः ततस् pos=i