Original

स गत्वा प्रतिकूलं तच्चकार यमशासनम् ।तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥ ९ ॥

Segmented

स गत्वा प्रतिकूलम् तत् चकार यम-शासनम् तम् आक्रम्य आनयामास प्रतिषिद्धो यमेन यः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आक्रम्य आक्रम् pos=vi
आनयामास आनी pos=v,p=3,n=s,l=lit
प्रतिषिद्धो प्रतिषिध् pos=va,g=m,c=1,n=s,f=part
यमेन यम pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s