Original

स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना ।अपत्येषु तथा वृत्ते समस्तेनैव धीमता ।तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥ ८ ॥

Segmented

स हि तादृग्गुणस्तेन अध्ययन-जन्मना अपत्येषु तथा वृत्ते समस्तेन एव धीमता तम् आनय यथोद्दिष्टम् पूजा कार्या हि तस्य मे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तादृग्गुणस्तेन तुल्य pos=a,g=m,c=1,n=s
अध्ययन अध्ययन pos=n,comp=y
जन्मना जन्मन् pos=n,g=n,c=3,n=s
अपत्येषु अपत्य pos=n,g=n,c=7,n=p
तथा तथा pos=i
वृत्ते वृत्त pos=n,g=n,c=7,n=s
समस्तेन समस्त pos=a,g=m,c=3,n=s
एव एव pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
यथोद्दिष्टम् यथोद्दिष्ट pos=a,g=m,c=2,n=s
पूजा पूजा pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s