Original

शमे निविष्टं विद्वांसमध्यापकमनादृतम् ।मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥ ७ ॥

Segmented

शमे निविष्टम् विद्वांसम् अध्यापकम् अनादृतम् मा च अन्यम् आनयेथाः त्वम् सगोत्रम् तस्य पार्श्वतः

Analysis

Word Lemma Parse
शमे शम pos=n,g=m,c=7,n=s
निविष्टम् निविश् pos=va,g=m,c=2,n=s,f=part
विद्वांसम् विद्वस् pos=a,g=m,c=2,n=s
अध्यापकम् अध्यापक pos=n,g=m,c=2,n=s
अनादृतम् अनादृत pos=a,g=m,c=2,n=s
मा मा pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
आनयेथाः आनी pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
सगोत्रम् सगोत्र pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पार्श्वतः पार्श्वतस् pos=i