Original

गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय ।अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥ ६ ॥

Segmented

गच्छ त्वम् ब्राह्मण-ग्रामम् ततो गत्वा तम् आनय अगस्त्यम् गोत्रात् च अपि नामतः च अपि शर्मिणम्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
गोत्रात् गोत्र pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
शर्मिणम् शर्मिन् pos=n,g=m,c=2,n=s