Original

अथ प्राह यमः कंचित्पुरुषं कृष्णवाससम् ।रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥ ५ ॥

Segmented

अथ प्राह यमः कंचित् पुरुषम् कृष्ण-वाससम् रक्त-अक्षम् ऊर्ध्व-रोमानम् काक-जङ्घा-अक्षि-नासिकम्

Analysis

Word Lemma Parse
अथ अथ pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
यमः यम pos=n,g=m,c=1,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=a,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
रोमानम् रोमन् pos=n,g=m,c=2,n=s
काक काक pos=n,comp=y
जङ्घा जङ्घा pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
नासिकम् नासिका pos=n,g=m,c=2,n=s