Original

पर्णशालेति विख्यातो रमणीयो नराधिप ।विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ॥ ४ ॥

Segmented

पर्णशाला इति विख्यातो रमणीयो नराधिप विद्वांसः तत्र भूयिष्ठा ब्राह्मणाः च अवसन् तदा

Analysis

Word Lemma Parse
पर्णशाला पर्णशाला pos=n,g=f,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
रमणीयो रमणीय pos=a,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
भूयिष्ठा भूयिष्ठ pos=a,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
अवसन् वस् pos=v,p=3,n=p,l=lan
तदा तदा pos=i