Original

विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च ।पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥ ३३ ॥

Segmented

विवाहाम् च एव कुर्वीत पुत्रान् उत्पादयेत च पुत्र-लाभः हि कौरव्य सर्व-लाभात् विशिष्यते

Analysis

Word Lemma Parse
विवाहाम् विवाह pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उत्पादयेत उत्पादय् pos=v,p=3,n=s,l=vidhilin
pos=i
पुत्र पुत्र pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
हि हि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लाभात् लाभ pos=n,g=m,c=5,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat