Original

गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः ।बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥ ३२ ॥

Segmented

गावः सुवर्णम् च तथा तिलाः च एव अनुवर्णिताः बहुशः पुरुष-व्याघ्र वेद-प्रामाण्य-दर्शनात्

Analysis

Word Lemma Parse
गावः गो pos=n,g=,c=1,n=p
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
तिलाः तिल pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अनुवर्णिताः अनुवर्णय् pos=va,g=m,c=1,n=p,f=part
बहुशः बहुशस् pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
वेद वेद pos=n,comp=y
प्रामाण्य प्रामाण्य pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s