Original

वाससां तु प्रदानेन स्वदारनिरतो नरः ।सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥ ३१ ॥

Segmented

वाससाम् तु प्रदानेन स्व-दार-निरतः नरः सु वस्त्रः च सु वेषः च भवति इति अनुशुश्रुम

Analysis

Word Lemma Parse
वाससाम् वासस् pos=n,g=n,c=6,n=p
तु तु pos=i
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
सु सु pos=i
वस्त्रः वस्त्र pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
वेषः वेष pos=n,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit