Original

यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् ।उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥ ३० ॥

Segmented

यो ददाति स्थितः स्थित्याम् तादृशाय प्रतिग्रहम् उभयोः अक्षयम् धर्मम् तम् मनुः प्राह धर्म-विद्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
स्थित्याम् स्थिति pos=n,g=f,c=7,n=s
तादृशाय तादृश pos=a,g=m,c=4,n=s
प्रतिग्रहम् प्रतिग्रह pos=n,g=m,c=2,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s